Declension table of ?audvāhikā

Deva

FeminineSingularDualPlural
Nominativeaudvāhikā audvāhike audvāhikāḥ
Vocativeaudvāhike audvāhike audvāhikāḥ
Accusativeaudvāhikām audvāhike audvāhikāḥ
Instrumentalaudvāhikayā audvāhikābhyām audvāhikābhiḥ
Dativeaudvāhikāyai audvāhikābhyām audvāhikābhyaḥ
Ablativeaudvāhikāyāḥ audvāhikābhyām audvāhikābhyaḥ
Genitiveaudvāhikāyāḥ audvāhikayoḥ audvāhikānām
Locativeaudvāhikāyām audvāhikayoḥ audvāhikāsu

Adverb -audvāhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria