Declension table of ?audvāhikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | audvāhikam | audvāhike | audvāhikāni |
Vocative | audvāhika | audvāhike | audvāhikāni |
Accusative | audvāhikam | audvāhike | audvāhikāni |
Instrumental | audvāhikena | audvāhikābhyām | audvāhikaiḥ |
Dative | audvāhikāya | audvāhikābhyām | audvāhikebhyaḥ |
Ablative | audvāhikāt | audvāhikābhyām | audvāhikebhyaḥ |
Genitive | audvāhikasya | audvāhikayoḥ | audvāhikānām |
Locative | audvāhike | audvāhikayoḥ | audvāhikeṣu |