Declension table of ?audvāhika

Deva

MasculineSingularDualPlural
Nominativeaudvāhikaḥ audvāhikau audvāhikāḥ
Vocativeaudvāhika audvāhikau audvāhikāḥ
Accusativeaudvāhikam audvāhikau audvāhikān
Instrumentalaudvāhikena audvāhikābhyām audvāhikaiḥ audvāhikebhiḥ
Dativeaudvāhikāya audvāhikābhyām audvāhikebhyaḥ
Ablativeaudvāhikāt audvāhikābhyām audvāhikebhyaḥ
Genitiveaudvāhikasya audvāhikayoḥ audvāhikānām
Locativeaudvāhike audvāhikayoḥ audvāhikeṣu

Compound audvāhika -

Adverb -audvāhikam -audvāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria