Declension table of ?audumbarāyaṇi

Deva

MasculineSingularDualPlural
Nominativeaudumbarāyaṇiḥ audumbarāyaṇī audumbarāyaṇayaḥ
Vocativeaudumbarāyaṇe audumbarāyaṇī audumbarāyaṇayaḥ
Accusativeaudumbarāyaṇim audumbarāyaṇī audumbarāyaṇīn
Instrumentalaudumbarāyaṇinā audumbarāyaṇibhyām audumbarāyaṇibhiḥ
Dativeaudumbarāyaṇaye audumbarāyaṇibhyām audumbarāyaṇibhyaḥ
Ablativeaudumbarāyaṇeḥ audumbarāyaṇibhyām audumbarāyaṇibhyaḥ
Genitiveaudumbarāyaṇeḥ audumbarāyaṇyoḥ audumbarāyaṇīnām
Locativeaudumbarāyaṇau audumbarāyaṇyoḥ audumbarāyaṇiṣu

Compound audumbarāyaṇi -

Adverb -audumbarāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria