Declension table of ?audrāyaṇa

Deva

MasculineSingularDualPlural
Nominativeaudrāyaṇaḥ audrāyaṇau audrāyaṇāḥ
Vocativeaudrāyaṇa audrāyaṇau audrāyaṇāḥ
Accusativeaudrāyaṇam audrāyaṇau audrāyaṇān
Instrumentalaudrāyaṇena audrāyaṇābhyām audrāyaṇaiḥ audrāyaṇebhiḥ
Dativeaudrāyaṇāya audrāyaṇābhyām audrāyaṇebhyaḥ
Ablativeaudrāyaṇāt audrāyaṇābhyām audrāyaṇebhyaḥ
Genitiveaudrāyaṇasya audrāyaṇayoḥ audrāyaṇānām
Locativeaudrāyaṇe audrāyaṇayoḥ audrāyaṇeṣu

Compound audrāyaṇa -

Adverb -audrāyaṇam -audrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria