Declension table of ?audheya

Deva

MasculineSingularDualPlural
Nominativeaudheyaḥ audheyau audheyāḥ
Vocativeaudheya audheyau audheyāḥ
Accusativeaudheyam audheyau audheyān
Instrumentalaudheyena audheyābhyām audheyaiḥ audheyebhiḥ
Dativeaudheyāya audheyābhyām audheyebhyaḥ
Ablativeaudheyāt audheyābhyām audheyebhyaḥ
Genitiveaudheyasya audheyayoḥ audheyānām
Locativeaudheye audheyayoḥ audheyeṣu

Compound audheya -

Adverb -audheyam -audheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria