Declension table of ?audgrabhaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | audgrabhaṇam | audgrabhaṇe | audgrabhaṇāni |
Vocative | audgrabhaṇa | audgrabhaṇe | audgrabhaṇāni |
Accusative | audgrabhaṇam | audgrabhaṇe | audgrabhaṇāni |
Instrumental | audgrabhaṇena | audgrabhaṇābhyām | audgrabhaṇaiḥ |
Dative | audgrabhaṇāya | audgrabhaṇābhyām | audgrabhaṇebhyaḥ |
Ablative | audgrabhaṇāt | audgrabhaṇābhyām | audgrabhaṇebhyaḥ |
Genitive | audgrabhaṇasya | audgrabhaṇayoḥ | audgrabhaṇānām |
Locative | audgrabhaṇe | audgrabhaṇayoḥ | audgrabhaṇeṣu |