Declension table of ?audgāhamāni

Deva

MasculineSingularDualPlural
Nominativeaudgāhamāniḥ audgāhamānī audgāhamānayaḥ
Vocativeaudgāhamāne audgāhamānī audgāhamānayaḥ
Accusativeaudgāhamānim audgāhamānī audgāhamānīn
Instrumentalaudgāhamāninā audgāhamānibhyām audgāhamānibhiḥ
Dativeaudgāhamānaye audgāhamānibhyām audgāhamānibhyaḥ
Ablativeaudgāhamāneḥ audgāhamānibhyām audgāhamānibhyaḥ
Genitiveaudgāhamāneḥ audgāhamānyoḥ audgāhamānīnām
Locativeaudgāhamānau audgāhamānyoḥ audgāhamāniṣu

Compound audgāhamāni -

Adverb -audgāhamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria