Declension table of ?auddhavamaya

Deva

MasculineSingularDualPlural
Nominativeauddhavamayaḥ auddhavamayau auddhavamayāḥ
Vocativeauddhavamaya auddhavamayau auddhavamayāḥ
Accusativeauddhavamayam auddhavamayau auddhavamayān
Instrumentalauddhavamayena auddhavamayābhyām auddhavamayaiḥ auddhavamayebhiḥ
Dativeauddhavamayāya auddhavamayābhyām auddhavamayebhyaḥ
Ablativeauddhavamayāt auddhavamayābhyām auddhavamayebhyaḥ
Genitiveauddhavamayasya auddhavamayayoḥ auddhavamayānām
Locativeauddhavamaye auddhavamayayoḥ auddhavamayeṣu

Compound auddhavamaya -

Adverb -auddhavamayam -auddhavamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria