Declension table of ?auddhava

Deva

MasculineSingularDualPlural
Nominativeauddhavaḥ auddhavau auddhavāḥ
Vocativeauddhava auddhavau auddhavāḥ
Accusativeauddhavam auddhavau auddhavān
Instrumentalauddhavena auddhavābhyām auddhavaiḥ auddhavebhiḥ
Dativeauddhavāya auddhavābhyām auddhavebhyaḥ
Ablativeauddhavāt auddhavābhyām auddhavebhyaḥ
Genitiveauddhavasya auddhavayoḥ auddhavānām
Locativeauddhave auddhavayoḥ auddhaveṣu

Compound auddhava -

Adverb -auddhavam -auddhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria