Declension table of ?auddhārika

Deva

NeuterSingularDualPlural
Nominativeauddhārikam auddhārike auddhārikāṇi
Vocativeauddhārika auddhārike auddhārikāṇi
Accusativeauddhārikam auddhārike auddhārikāṇi
Instrumentalauddhārikeṇa auddhārikābhyām auddhārikaiḥ
Dativeauddhārikāya auddhārikābhyām auddhārikebhyaḥ
Ablativeauddhārikāt auddhārikābhyām auddhārikebhyaḥ
Genitiveauddhārikasya auddhārikayoḥ auddhārikāṇām
Locativeauddhārike auddhārikayoḥ auddhārikeṣu

Compound auddhārika -

Adverb -auddhārikam -auddhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria