Declension table of ?auddālakāyana

Deva

MasculineSingularDualPlural
Nominativeauddālakāyanaḥ auddālakāyanau auddālakāyanāḥ
Vocativeauddālakāyana auddālakāyanau auddālakāyanāḥ
Accusativeauddālakāyanam auddālakāyanau auddālakāyanān
Instrumentalauddālakāyanena auddālakāyanābhyām auddālakāyanaiḥ auddālakāyanebhiḥ
Dativeauddālakāyanāya auddālakāyanābhyām auddālakāyanebhyaḥ
Ablativeauddālakāyanāt auddālakāyanābhyām auddālakāyanebhyaḥ
Genitiveauddālakāyanasya auddālakāyanayoḥ auddālakāyanānām
Locativeauddālakāyane auddālakāyanayoḥ auddālakāyaneṣu

Compound auddālakāyana -

Adverb -auddālakāyanam -auddālakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria