Declension table of ?audbilya

Deva

NeuterSingularDualPlural
Nominativeaudbilyam audbilye audbilyāni
Vocativeaudbilya audbilye audbilyāni
Accusativeaudbilyam audbilye audbilyāni
Instrumentalaudbilyena audbilyābhyām audbilyaiḥ
Dativeaudbilyāya audbilyābhyām audbilyebhyaḥ
Ablativeaudbilyāt audbilyābhyām audbilyebhyaḥ
Genitiveaudbilyasya audbilyayoḥ audbilyānām
Locativeaudbilye audbilyayoḥ audbilyeṣu

Compound audbilya -

Adverb -audbilyam -audbilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria