Declension table of ?audbhijjāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | audbhijjā | audbhijje | audbhijjāḥ |
Vocative | audbhijje | audbhijje | audbhijjāḥ |
Accusative | audbhijjām | audbhijje | audbhijjāḥ |
Instrumental | audbhijjayā | audbhijjābhyām | audbhijjābhiḥ |
Dative | audbhijjāyai | audbhijjābhyām | audbhijjābhyaḥ |
Ablative | audbhijjāyāḥ | audbhijjābhyām | audbhijjābhyaḥ |
Genitive | audbhijjāyāḥ | audbhijjayoḥ | audbhijjānām |
Locative | audbhijjāyām | audbhijjayoḥ | audbhijjāsu |