Declension table of ?audbhijja

Deva

MasculineSingularDualPlural
Nominativeaudbhijjaḥ audbhijjau audbhijjāḥ
Vocativeaudbhijja audbhijjau audbhijjāḥ
Accusativeaudbhijjam audbhijjau audbhijjān
Instrumentalaudbhijjena audbhijjābhyām audbhijjaiḥ audbhijjebhiḥ
Dativeaudbhijjāya audbhijjābhyām audbhijjebhyaḥ
Ablativeaudbhijjāt audbhijjābhyām audbhijjebhyaḥ
Genitiveaudbhijjasya audbhijjayoḥ audbhijjānām
Locativeaudbhijje audbhijjayoḥ audbhijjeṣu

Compound audbhijja -

Adverb -audbhijjam -audbhijjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria