Declension table of ?audbhidā

Deva

FeminineSingularDualPlural
Nominativeaudbhidā audbhide audbhidāḥ
Vocativeaudbhide audbhide audbhidāḥ
Accusativeaudbhidām audbhide audbhidāḥ
Instrumentalaudbhidayā audbhidābhyām audbhidābhiḥ
Dativeaudbhidāyai audbhidābhyām audbhidābhyaḥ
Ablativeaudbhidāyāḥ audbhidābhyām audbhidābhyaḥ
Genitiveaudbhidāyāḥ audbhidayoḥ audbhidānām
Locativeaudbhidāyām audbhidayoḥ audbhidāsu

Adverb -audbhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria