Declension table of ?audbhaṭa

Deva

MasculineSingularDualPlural
Nominativeaudbhaṭaḥ audbhaṭau audbhaṭāḥ
Vocativeaudbhaṭa audbhaṭau audbhaṭāḥ
Accusativeaudbhaṭam audbhaṭau audbhaṭān
Instrumentalaudbhaṭena audbhaṭābhyām audbhaṭaiḥ audbhaṭebhiḥ
Dativeaudbhaṭāya audbhaṭābhyām audbhaṭebhyaḥ
Ablativeaudbhaṭāt audbhaṭābhyām audbhaṭebhyaḥ
Genitiveaudbhaṭasya audbhaṭayoḥ audbhaṭānām
Locativeaudbhaṭe audbhaṭayoḥ audbhaṭeṣu

Compound audbhaṭa -

Adverb -audbhaṭam -audbhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria