Declension table of ?audañcana

Deva

MasculineSingularDualPlural
Nominativeaudañcanaḥ audañcanau audañcanāḥ
Vocativeaudañcana audañcanau audañcanāḥ
Accusativeaudañcanam audañcanau audañcanān
Instrumentalaudañcanena audañcanābhyām audañcanaiḥ audañcanebhiḥ
Dativeaudañcanāya audañcanābhyām audañcanebhyaḥ
Ablativeaudañcanāt audañcanābhyām audañcanebhyaḥ
Genitiveaudañcanasya audañcanayoḥ audañcanānām
Locativeaudañcane audañcanayoḥ audañcaneṣu

Compound audañcana -

Adverb -audañcanam -audañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria