Declension table of ?audaśvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | audaśvitaḥ | audaśvitau | audaśvitāḥ |
Vocative | audaśvita | audaśvitau | audaśvitāḥ |
Accusative | audaśvitam | audaśvitau | audaśvitān |
Instrumental | audaśvitena | audaśvitābhyām | audaśvitaiḥ audaśvitebhiḥ |
Dative | audaśvitāya | audaśvitābhyām | audaśvitebhyaḥ |
Ablative | audaśvitāt | audaśvitābhyām | audaśvitebhyaḥ |
Genitive | audaśvitasya | audaśvitayoḥ | audaśvitānām |
Locative | audaśvite | audaśvitayoḥ | audaśviteṣu |