Declension table of ?audayana

Deva

NeuterSingularDualPlural
Nominativeaudayanam audayane audayanāni
Vocativeaudayana audayane audayanāni
Accusativeaudayanam audayane audayanāni
Instrumentalaudayanena audayanābhyām audayanaiḥ
Dativeaudayanāya audayanābhyām audayanebhyaḥ
Ablativeaudayanāt audayanābhyām audayanebhyaḥ
Genitiveaudayanasya audayanayoḥ audayanānām
Locativeaudayane audayanayoḥ audayaneṣu

Compound audayana -

Adverb -audayanam -audayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria