Declension table of ?audarciṣa

Deva

MasculineSingularDualPlural
Nominativeaudarciṣaḥ audarciṣau audarciṣāḥ
Vocativeaudarciṣa audarciṣau audarciṣāḥ
Accusativeaudarciṣam audarciṣau audarciṣān
Instrumentalaudarciṣeṇa audarciṣābhyām audarciṣaiḥ audarciṣebhiḥ
Dativeaudarciṣāya audarciṣābhyām audarciṣebhyaḥ
Ablativeaudarciṣāt audarciṣābhyām audarciṣebhyaḥ
Genitiveaudarciṣasya audarciṣayoḥ audarciṣāṇām
Locativeaudarciṣe audarciṣayoḥ audarciṣeṣu

Compound audarciṣa -

Adverb -audarciṣam -audarciṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria