Declension table of ?audanyavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | audanyavaḥ | audanyavau | audanyavāḥ |
Vocative | audanyava | audanyavau | audanyavāḥ |
Accusative | audanyavam | audanyavau | audanyavān |
Instrumental | audanyavena | audanyavābhyām | audanyavaiḥ audanyavebhiḥ |
Dative | audanyavāya | audanyavābhyām | audanyavebhyaḥ |
Ablative | audanyavāt | audanyavābhyām | audanyavebhyaḥ |
Genitive | audanyavasya | audanyavayoḥ | audanyavānām |
Locative | audanyave | audanyavayoḥ | audanyaveṣu |