Declension table of ?audanvatā

Deva

FeminineSingularDualPlural
Nominativeaudanvatā audanvate audanvatāḥ
Vocativeaudanvate audanvate audanvatāḥ
Accusativeaudanvatām audanvate audanvatāḥ
Instrumentalaudanvatayā audanvatābhyām audanvatābhiḥ
Dativeaudanvatāyai audanvatābhyām audanvatābhyaḥ
Ablativeaudanvatāyāḥ audanvatābhyām audanvatābhyaḥ
Genitiveaudanvatāyāḥ audanvatayoḥ audanvatānām
Locativeaudanvatāyām audanvatayoḥ audanvatāsu

Adverb -audanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria