Declension table of ?audanvata

Deva

NeuterSingularDualPlural
Nominativeaudanvatam audanvate audanvatāni
Vocativeaudanvata audanvate audanvatāni
Accusativeaudanvatam audanvate audanvatāni
Instrumentalaudanvatena audanvatābhyām audanvataiḥ
Dativeaudanvatāya audanvatābhyām audanvatebhyaḥ
Ablativeaudanvatāt audanvatābhyām audanvatebhyaḥ
Genitiveaudanvatasya audanvatayoḥ audanvatānām
Locativeaudanvate audanvatayoḥ audanvateṣu

Compound audanvata -

Adverb -audanvatam -audanvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria