Declension table of ?audanikī

Deva

FeminineSingularDualPlural
Nominativeaudanikī audanikyau audanikyaḥ
Vocativeaudaniki audanikyau audanikyaḥ
Accusativeaudanikīm audanikyau audanikīḥ
Instrumentalaudanikyā audanikībhyām audanikībhiḥ
Dativeaudanikyai audanikībhyām audanikībhyaḥ
Ablativeaudanikyāḥ audanikībhyām audanikībhyaḥ
Genitiveaudanikyāḥ audanikyoḥ audanikīnām
Locativeaudanikyām audanikyoḥ audanikīṣu

Compound audaniki - audanikī -

Adverb -audaniki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria