Declension table of ?audameghīyā

Deva

FeminineSingularDualPlural
Nominativeaudameghīyā audameghīye audameghīyāḥ
Vocativeaudameghīye audameghīye audameghīyāḥ
Accusativeaudameghīyām audameghīye audameghīyāḥ
Instrumentalaudameghīyayā audameghīyābhyām audameghīyābhiḥ
Dativeaudameghīyāyai audameghīyābhyām audameghīyābhyaḥ
Ablativeaudameghīyāyāḥ audameghīyābhyām audameghīyābhyaḥ
Genitiveaudameghīyāyāḥ audameghīyayoḥ audameghīyānām
Locativeaudameghīyāyām audameghīyayoḥ audameghīyāsu

Adverb -audameghīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria