Declension table of ?audameghīya

Deva

NeuterSingularDualPlural
Nominativeaudameghīyam audameghīye audameghīyāni
Vocativeaudameghīya audameghīye audameghīyāni
Accusativeaudameghīyam audameghīye audameghīyāni
Instrumentalaudameghīyena audameghīyābhyām audameghīyaiḥ
Dativeaudameghīyāya audameghīyābhyām audameghīyebhyaḥ
Ablativeaudameghīyāt audameghīyābhyām audameghīyebhyaḥ
Genitiveaudameghīyasya audameghīyayoḥ audameghīyānām
Locativeaudameghīye audameghīyayoḥ audameghīyeṣu

Compound audameghīya -

Adverb -audameghīyam -audameghīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria