Declension table of ?audameghīya

Deva

MasculineSingularDualPlural
Nominativeaudameghīyaḥ audameghīyau audameghīyāḥ
Vocativeaudameghīya audameghīyau audameghīyāḥ
Accusativeaudameghīyam audameghīyau audameghīyān
Instrumentalaudameghīyena audameghīyābhyām audameghīyaiḥ audameghīyebhiḥ
Dativeaudameghīyāya audameghīyābhyām audameghīyebhyaḥ
Ablativeaudameghīyāt audameghīyābhyām audameghīyebhyaḥ
Genitiveaudameghīyasya audameghīyayoḥ audameghīyānām
Locativeaudameghīye audameghīyayoḥ audameghīyeṣu

Compound audameghīya -

Adverb -audameghīyam -audameghīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria