Declension table of ?audala

Deva

MasculineSingularDualPlural
Nominativeaudalaḥ audalau audalāḥ
Vocativeaudala audalau audalāḥ
Accusativeaudalam audalau audalān
Instrumentalaudalena audalābhyām audalaiḥ audalebhiḥ
Dativeaudalāya audalābhyām audalebhyaḥ
Ablativeaudalāt audalābhyām audalebhyaḥ
Genitiveaudalasya audalayoḥ audalānām
Locativeaudale audalayoḥ audaleṣu

Compound audala -

Adverb -audalam -audalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria