Declension table of ?audakīya

Deva

MasculineSingularDualPlural
Nominativeaudakīyaḥ audakīyau audakīyāḥ
Vocativeaudakīya audakīyau audakīyāḥ
Accusativeaudakīyam audakīyau audakīyān
Instrumentalaudakīyena audakīyābhyām audakīyaiḥ audakīyebhiḥ
Dativeaudakīyāya audakīyābhyām audakīyebhyaḥ
Ablativeaudakīyāt audakīyābhyām audakīyebhyaḥ
Genitiveaudakīyasya audakīyayoḥ audakīyānām
Locativeaudakīye audakīyayoḥ audakīyeṣu

Compound audakīya -

Adverb -audakīyam -audakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria