Declension table of ?audaṅkīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | audaṅkīyaḥ | audaṅkīyau | audaṅkīyāḥ |
Vocative | audaṅkīya | audaṅkīyau | audaṅkīyāḥ |
Accusative | audaṅkīyam | audaṅkīyau | audaṅkīyān |
Instrumental | audaṅkīyena | audaṅkīyābhyām | audaṅkīyaiḥ audaṅkīyebhiḥ |
Dative | audaṅkīyāya | audaṅkīyābhyām | audaṅkīyebhyaḥ |
Ablative | audaṅkīyāt | audaṅkīyābhyām | audaṅkīyebhyaḥ |
Genitive | audaṅkīyasya | audaṅkīyayoḥ | audaṅkīyānām |
Locative | audaṅkīye | audaṅkīyayoḥ | audaṅkīyeṣu |