Declension table of ?audāryacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeaudāryacintāmaṇiḥ audāryacintāmaṇī audāryacintāmaṇayaḥ
Vocativeaudāryacintāmaṇe audāryacintāmaṇī audāryacintāmaṇayaḥ
Accusativeaudāryacintāmaṇim audāryacintāmaṇī audāryacintāmaṇīn
Instrumentalaudāryacintāmaṇinā audāryacintāmaṇibhyām audāryacintāmaṇibhiḥ
Dativeaudāryacintāmaṇaye audāryacintāmaṇibhyām audāryacintāmaṇibhyaḥ
Ablativeaudāryacintāmaṇeḥ audāryacintāmaṇibhyām audāryacintāmaṇibhyaḥ
Genitiveaudāryacintāmaṇeḥ audāryacintāmaṇyoḥ audāryacintāmaṇīnām
Locativeaudāryacintāmaṇau audāryacintāmaṇyoḥ audāryacintāmaṇiṣu

Compound audāryacintāmaṇi -

Adverb -audāryacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria