Declension table of ?auṣika

Deva

NeuterSingularDualPlural
Nominativeauṣikam auṣike auṣikāṇi
Vocativeauṣika auṣike auṣikāṇi
Accusativeauṣikam auṣike auṣikāṇi
Instrumentalauṣikeṇa auṣikābhyām auṣikaiḥ
Dativeauṣikāya auṣikābhyām auṣikebhyaḥ
Ablativeauṣikāt auṣikābhyām auṣikebhyaḥ
Genitiveauṣikasya auṣikayoḥ auṣikāṇām
Locativeauṣike auṣikayoḥ auṣikeṣu

Compound auṣika -

Adverb -auṣikam -auṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria