Declension table of ?auṣadhīya

Deva

NeuterSingularDualPlural
Nominativeauṣadhīyam auṣadhīye auṣadhīyāni
Vocativeauṣadhīya auṣadhīye auṣadhīyāni
Accusativeauṣadhīyam auṣadhīye auṣadhīyāni
Instrumentalauṣadhīyena auṣadhīyābhyām auṣadhīyaiḥ
Dativeauṣadhīyāya auṣadhīyābhyām auṣadhīyebhyaḥ
Ablativeauṣadhīyāt auṣadhīyābhyām auṣadhīyebhyaḥ
Genitiveauṣadhīyasya auṣadhīyayoḥ auṣadhīyānām
Locativeauṣadhīye auṣadhīyayoḥ auṣadhīyeṣu

Compound auṣadhīya -

Adverb -auṣadhīyam -auṣadhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria