Declension table of ?auṣadhīya

Deva

MasculineSingularDualPlural
Nominativeauṣadhīyaḥ auṣadhīyau auṣadhīyāḥ
Vocativeauṣadhīya auṣadhīyau auṣadhīyāḥ
Accusativeauṣadhīyam auṣadhīyau auṣadhīyān
Instrumentalauṣadhīyena auṣadhīyābhyām auṣadhīyaiḥ auṣadhīyebhiḥ
Dativeauṣadhīyāya auṣadhīyābhyām auṣadhīyebhyaḥ
Ablativeauṣadhīyāt auṣadhīyābhyām auṣadhīyebhyaḥ
Genitiveauṣadhīyasya auṣadhīyayoḥ auṣadhīyānām
Locativeauṣadhīye auṣadhīyayoḥ auṣadhīyeṣu

Compound auṣadhīya -

Adverb -auṣadhīyam -auṣadhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria