Declension table of ?auṣadhaprayoga

Deva

MasculineSingularDualPlural
Nominativeauṣadhaprayogaḥ auṣadhaprayogau auṣadhaprayogāḥ
Vocativeauṣadhaprayoga auṣadhaprayogau auṣadhaprayogāḥ
Accusativeauṣadhaprayogam auṣadhaprayogau auṣadhaprayogān
Instrumentalauṣadhaprayogeṇa auṣadhaprayogābhyām auṣadhaprayogaiḥ auṣadhaprayogebhiḥ
Dativeauṣadhaprayogāya auṣadhaprayogābhyām auṣadhaprayogebhyaḥ
Ablativeauṣadhaprayogāt auṣadhaprayogābhyām auṣadhaprayogebhyaḥ
Genitiveauṣadhaprayogasya auṣadhaprayogayoḥ auṣadhaprayogāṇām
Locativeauṣadhaprayoge auṣadhaprayogayoḥ auṣadhaprayogeṣu

Compound auṣadhaprayoga -

Adverb -auṣadhaprayogam -auṣadhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria