Declension table of ?auṣadhakalpagrantha

Deva

MasculineSingularDualPlural
Nominativeauṣadhakalpagranthaḥ auṣadhakalpagranthau auṣadhakalpagranthāḥ
Vocativeauṣadhakalpagrantha auṣadhakalpagranthau auṣadhakalpagranthāḥ
Accusativeauṣadhakalpagrantham auṣadhakalpagranthau auṣadhakalpagranthān
Instrumentalauṣadhakalpagranthena auṣadhakalpagranthābhyām auṣadhakalpagranthaiḥ auṣadhakalpagranthebhiḥ
Dativeauṣadhakalpagranthāya auṣadhakalpagranthābhyām auṣadhakalpagranthebhyaḥ
Ablativeauṣadhakalpagranthāt auṣadhakalpagranthābhyām auṣadhakalpagranthebhyaḥ
Genitiveauṣadhakalpagranthasya auṣadhakalpagranthayoḥ auṣadhakalpagranthānām
Locativeauṣadhakalpagranthe auṣadhakalpagranthayoḥ auṣadhakalpagrantheṣu

Compound auṣadhakalpagrantha -

Adverb -auṣadhakalpagrantham -auṣadhakalpagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria