Declension table of ?auṣadhāvali

Deva

FeminineSingularDualPlural
Nominativeauṣadhāvaliḥ auṣadhāvalī auṣadhāvalayaḥ
Vocativeauṣadhāvale auṣadhāvalī auṣadhāvalayaḥ
Accusativeauṣadhāvalim auṣadhāvalī auṣadhāvalīḥ
Instrumentalauṣadhāvalyā auṣadhāvalibhyām auṣadhāvalibhiḥ
Dativeauṣadhāvalyai auṣadhāvalaye auṣadhāvalibhyām auṣadhāvalibhyaḥ
Ablativeauṣadhāvalyāḥ auṣadhāvaleḥ auṣadhāvalibhyām auṣadhāvalibhyaḥ
Genitiveauṣadhāvalyāḥ auṣadhāvaleḥ auṣadhāvalyoḥ auṣadhāvalīnām
Locativeauṣadhāvalyām auṣadhāvalau auṣadhāvalyoḥ auṣadhāvaliṣu

Compound auṣadhāvali -

Adverb -auṣadhāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria