Declension table of auṣadha

Deva

NeuterSingularDualPlural
Nominativeauṣadham auṣadhe auṣadhāni
Vocativeauṣadha auṣadhe auṣadhāni
Accusativeauṣadham auṣadhe auṣadhāni
Instrumentalauṣadhena auṣadhābhyām auṣadhaiḥ
Dativeauṣadhāya auṣadhābhyām auṣadhebhyaḥ
Ablativeauṣadhāt auṣadhābhyām auṣadhebhyaḥ
Genitiveauṣadhasya auṣadhayoḥ auṣadhānām
Locativeauṣadhe auṣadhayoḥ auṣadheṣu

Compound auṣadha -

Adverb -auṣadham -auṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria