Declension table of ?auṣṭraratha

Deva

MasculineSingularDualPlural
Nominativeauṣṭrarathaḥ auṣṭrarathau auṣṭrarathāḥ
Vocativeauṣṭraratha auṣṭrarathau auṣṭrarathāḥ
Accusativeauṣṭraratham auṣṭrarathau auṣṭrarathān
Instrumentalauṣṭrarathena auṣṭrarathābhyām auṣṭrarathaiḥ auṣṭrarathebhiḥ
Dativeauṣṭrarathāya auṣṭrarathābhyām auṣṭrarathebhyaḥ
Ablativeauṣṭrarathāt auṣṭrarathābhyām auṣṭrarathebhyaḥ
Genitiveauṣṭrarathasya auṣṭrarathayoḥ auṣṭrarathānām
Locativeauṣṭrarathe auṣṭrarathayoḥ auṣṭraratheṣu

Compound auṣṭraratha -

Adverb -auṣṭraratham -auṣṭrarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria