Declension table of ?auṣṭrākṣi

Deva

MasculineSingularDualPlural
Nominativeauṣṭrākṣiḥ auṣṭrākṣī auṣṭrākṣayaḥ
Vocativeauṣṭrākṣe auṣṭrākṣī auṣṭrākṣayaḥ
Accusativeauṣṭrākṣim auṣṭrākṣī auṣṭrākṣīn
Instrumentalauṣṭrākṣiṇā auṣṭrākṣibhyām auṣṭrākṣibhiḥ
Dativeauṣṭrākṣaye auṣṭrākṣibhyām auṣṭrākṣibhyaḥ
Ablativeauṣṭrākṣeḥ auṣṭrākṣibhyām auṣṭrākṣibhyaḥ
Genitiveauṣṭrākṣeḥ auṣṭrākṣyoḥ auṣṭrākṣīṇām
Locativeauṣṭrākṣau auṣṭrākṣyoḥ auṣṭrākṣiṣu

Compound auṣṭrākṣi -

Adverb -auṣṭrākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria