Declension table of ?auṣṭha

Deva

NeuterSingularDualPlural
Nominativeauṣṭham auṣṭhe auṣṭhāni
Vocativeauṣṭha auṣṭhe auṣṭhāni
Accusativeauṣṭham auṣṭhe auṣṭhāni
Instrumentalauṣṭhena auṣṭhābhyām auṣṭhaiḥ
Dativeauṣṭhāya auṣṭhābhyām auṣṭhebhyaḥ
Ablativeauṣṭhāt auṣṭhābhyām auṣṭhebhyaḥ
Genitiveauṣṭhasya auṣṭhayoḥ auṣṭhānām
Locativeauṣṭhe auṣṭhayoḥ auṣṭheṣu

Compound auṣṭha -

Adverb -auṣṭham -auṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria