Declension table of ?auṣṭha

Deva

MasculineSingularDualPlural
Nominativeauṣṭhaḥ auṣṭhau auṣṭhāḥ
Vocativeauṣṭha auṣṭhau auṣṭhāḥ
Accusativeauṣṭham auṣṭhau auṣṭhān
Instrumentalauṣṭhena auṣṭhābhyām auṣṭhaiḥ auṣṭhebhiḥ
Dativeauṣṭhāya auṣṭhābhyām auṣṭhebhyaḥ
Ablativeauṣṭhāt auṣṭhābhyām auṣṭhebhyaḥ
Genitiveauṣṭhasya auṣṭhayoḥ auṣṭhānām
Locativeauṣṭhe auṣṭhayoḥ auṣṭheṣu

Compound auṣṭha -

Adverb -auṣṭham -auṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria