Declension table of ?auṣṇiha

Deva

MasculineSingularDualPlural
Nominativeauṣṇihaḥ auṣṇihau auṣṇihāḥ
Vocativeauṣṇiha auṣṇihau auṣṇihāḥ
Accusativeauṣṇiham auṣṇihau auṣṇihān
Instrumentalauṣṇihena auṣṇihābhyām auṣṇihaiḥ auṣṇihebhiḥ
Dativeauṣṇihāya auṣṇihābhyām auṣṇihebhyaḥ
Ablativeauṣṇihāt auṣṇihābhyām auṣṇihebhyaḥ
Genitiveauṣṇihasya auṣṇihayoḥ auṣṇihānām
Locativeauṣṇihe auṣṇihayoḥ auṣṇiheṣu

Compound auṣṇiha -

Adverb -auṣṇiham -auṣṇihāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria