Declension table of ?auḍupika

Deva

NeuterSingularDualPlural
Nominativeauḍupikam auḍupike auḍupikāni
Vocativeauḍupika auḍupike auḍupikāni
Accusativeauḍupikam auḍupike auḍupikāni
Instrumentalauḍupikena auḍupikābhyām auḍupikaiḥ
Dativeauḍupikāya auḍupikābhyām auḍupikebhyaḥ
Ablativeauḍupikāt auḍupikābhyām auḍupikebhyaḥ
Genitiveauḍupikasya auḍupikayoḥ auḍupikānām
Locativeauḍupike auḍupikayoḥ auḍupikeṣu

Compound auḍupika -

Adverb -auḍupikam -auḍupikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria