Declension table of ?auḍupika

Deva

MasculineSingularDualPlural
Nominativeauḍupikaḥ auḍupikau auḍupikāḥ
Vocativeauḍupika auḍupikau auḍupikāḥ
Accusativeauḍupikam auḍupikau auḍupikān
Instrumentalauḍupikena auḍupikābhyām auḍupikaiḥ auḍupikebhiḥ
Dativeauḍupikāya auḍupikābhyām auḍupikebhyaḥ
Ablativeauḍupikāt auḍupikābhyām auḍupikebhyaḥ
Genitiveauḍupikasya auḍupikayoḥ auḍupikānām
Locativeauḍupike auḍupikayoḥ auḍupikeṣu

Compound auḍupika -

Adverb -auḍupikam -auḍupikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria