Declension table of ?auḍulomi

Deva

MasculineSingularDualPlural
Nominativeauḍulomiḥ auḍulomī auḍulomayaḥ
Vocativeauḍulome auḍulomī auḍulomayaḥ
Accusativeauḍulomim auḍulomī auḍulomīn
Instrumentalauḍulominā auḍulomibhyām auḍulomibhiḥ
Dativeauḍulomaye auḍulomibhyām auḍulomibhyaḥ
Ablativeauḍulomeḥ auḍulomibhyām auḍulomibhyaḥ
Genitiveauḍulomeḥ auḍulomyoḥ auḍulomīnām
Locativeauḍulomau auḍulomyoḥ auḍulomiṣu

Compound auḍulomi -

Adverb -auḍulomi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria