Declension table of ?auḍavīya

Deva

MasculineSingularDualPlural
Nominativeauḍavīyaḥ auḍavīyau auḍavīyāḥ
Vocativeauḍavīya auḍavīyau auḍavīyāḥ
Accusativeauḍavīyam auḍavīyau auḍavīyān
Instrumentalauḍavīyena auḍavīyābhyām auḍavīyaiḥ auḍavīyebhiḥ
Dativeauḍavīyāya auḍavīyābhyām auḍavīyebhyaḥ
Ablativeauḍavīyāt auḍavīyābhyām auḍavīyebhyaḥ
Genitiveauḍavīyasya auḍavīyayoḥ auḍavīyānām
Locativeauḍavīye auḍavīyayoḥ auḍavīyeṣu

Compound auḍavīya -

Adverb -auḍavīyam -auḍavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria