Declension table of ?auḍavi

Deva

MasculineSingularDualPlural
Nominativeauḍaviḥ auḍavī auḍavayaḥ
Vocativeauḍave auḍavī auḍavayaḥ
Accusativeauḍavim auḍavī auḍavīn
Instrumentalauḍavinā auḍavibhyām auḍavibhiḥ
Dativeauḍavaye auḍavibhyām auḍavibhyaḥ
Ablativeauḍaveḥ auḍavibhyām auḍavibhyaḥ
Genitiveauḍaveḥ auḍavyoḥ auḍavīnām
Locativeauḍavau auḍavyoḥ auḍaviṣu

Compound auḍavi -

Adverb -auḍavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria