Declension table of ?atyūrdhvākṣā

Deva

FeminineSingularDualPlural
Nominativeatyūrdhvākṣā atyūrdhvākṣe atyūrdhvākṣāḥ
Vocativeatyūrdhvākṣe atyūrdhvākṣe atyūrdhvākṣāḥ
Accusativeatyūrdhvākṣām atyūrdhvākṣe atyūrdhvākṣāḥ
Instrumentalatyūrdhvākṣayā atyūrdhvākṣābhyām atyūrdhvākṣābhiḥ
Dativeatyūrdhvākṣāyai atyūrdhvākṣābhyām atyūrdhvākṣābhyaḥ
Ablativeatyūrdhvākṣāyāḥ atyūrdhvākṣābhyām atyūrdhvākṣābhyaḥ
Genitiveatyūrdhvākṣāyāḥ atyūrdhvākṣayoḥ atyūrdhvākṣāṇām
Locativeatyūrdhvākṣāyām atyūrdhvākṣayoḥ atyūrdhvākṣāsu

Adverb -atyūrdhvākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria